A 553-6 Kāśikāvṛtti

Manuscript culture infobox

Filmed in: A 553/6
Title: Kāśikāvṛtti
Dimensions: 26.5 x 9.6 cm x 64 folios
Material: paper?
Condition:
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3857
Remarks: seventh adhyāya only


Reel No. A 553-6

Inventory No. 30781

Title Kāśikāvṛtti

Remarks

Author Vāmana und Jayāditya

Subject Vyākaraṇa

Language Sanskrit

Text Features commentary on Pāṇini's Aṣṭādhyāyī, seventh adhyāya only

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 9.6 cm

Binding Hole

Folios 64

Lines per Folio 10-13

Foliation figures in the middle of both the left-hand and right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3857

Manuscript Features

On the recto of fol. 1 the following inscription has been made in modern Nagari characters: || kāśikā saptamo dhyāyaḥ || pustakaprado śrīkṛṣṇajośī rāmanagaravāle.

In the top of the left-hand margin of most folios the title kāśikā is inscribed, on fol. 1v with the addition … saptamādhyāyasyeyaṃ. The sūtras of Pāṇini have been coloured, maybe with red or yellow pigment. There are some corrections in the margin. In the bottom of the right-hand margin of some folios the word || śrīrāma || has been written. After the colophon, four lines have been smeared with dark pigment.

Excerpts

Beginning

||    || śrīgaṇeśāya namaḥ ||    ||

yuvor anākau<ref>Pāṇ 7.1.1.</ref> || aṃgasyety eva | yu vu ity etayor utsṛṣṭaviśeṣaṇayor anunāsikayaṇo[[ḥ pratyayayo]]r idaṃ grahaṇaṃ | tayor yathāsaṃkhyaṃ sthāne ana aka ity etāv ādeśau bhavataḥ | yor anaḥ | vor akaḥ | naṃdyādibhyo lyuḥ | naṃdanaḥ | ramaṇaḥ | sāyamādibhyaṣ ṭyuṭyulau tuṭ ca | sāyaṃtanaḥ | ciraṃtanaḥ | ṇvultṛcau | kārakaḥ | hārakaḥ | vāsudevārjunābhyāṃ vun | vāsudevakaḥ | arjunakaḥ | anunāsikayoya[[ṇo]]r (!) iti kiṃ | ūrṇāyā yus | ūrṇāyuḥ | bhujimṛṅbhyāṃ yuktyukau | bhujyuḥ | mṛtyur iti | evamādīnāṃ hi yaṇo nunāsikatvaṃ | na pratijñāyate | pratijñānunāsikyāḥ pāṇinīyāḥ | yuvor iti nirddeśe dvaṃdvaikavadbhāvapakṣe anityam āgamaśāsanam iti kṛtvā num na bhavati | napuṃsakaliṃgatā vā liṃgam aśiṣyaṃ lokāśrayatvāl liṃgasyeti na bhavati | itaretarayogapakṣe tu chāṃdaso varṇalopo iṣṭavyaḥ ||

(fol. 1v1-6)

End

vibhāṣā veṣṭiceṣṭyoḥ<ref>Pāṇ 7.4.96.</ref> || veṣṭi | ceṣṭi | ity etayor abhyāsasya vibhāṣā ad ity ayam aṃtādeśo bhavati caṅpare ṇau parataḥ || avaveṣṭat || aviveṣṭat || acaceṣṭat || aciceṣṭat || ī ca gaṇaḥ<ref>Pāṇ 7.4.97.</ref> ||    || gaṇo ʼbhyāsasya īkāraś cāṃtādeśo bhavati vibhāṣā caṅpare ṇau parataḥ | ajīgaṇad gāḥ || ajagaṇad gāḥ || gaṇayatir adaṃtaḥ | aglo pi naś ca pakṣe svābhāvikamatvam asty eveti ||    || śrīḥ ||    || cha ||

(fol. 64r1-4)

Sub-colophons

iti śrīvāmanakāśikāyāṃ vṛttau saptamasyādhyāyasya prathamaḥ pādaḥ samāptaḥ ||    || ❖ ||    || śrīḥ ||    || (fol. 15r4-5)

iti śrīvāmanakāśikāyāṃ vṛttau saptamasyādhyāyasya dvitīyaś caraṇaḥ samāptaḥ ||    || śrīḥ ||    || cha || (fol. 35r4-5)

iti śrīvāmanakāśikāyāṃ vṛttau saptamasyādhyāyasya tṛtīyaś caraṇaḥ samāptim agat ||    || śrīḥ ||    || cha ||    || (fol. 52v2-3)

Colophon

iti śrīvāmanakāśikāyāṃ vṛttau saptamasyādhyāyasya caturthaś caraṇaḥ samāptim agat ||    || śrīḥ ||    || samāptā ceyaṃ saptamādhyāyasya kāśikāvṛttiḥ ||    || cha ||    || ⁅śrīḥ⁆ ||    ||

(fol. 64r4-6)

Microfilm Details

Reel No. A 553/6

Date of Filming 25-04-1973

Exposures 67

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 15-12-2006


<references/>